महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय:

महर्षि पाणिनि संस्कृत एवं वैदिक विश्वविद्यालय

Maharshi Panini Sanskrit Evam Vedic Vishwavidyalaya

Formerly Maharshi Panini Sanskrit Vishwavidyalaya, A Public State University under Madhya Pradesh Act No. XV of 2008
Dewas Road, Ujjain, Madhya Pradesh (India) – 456010

Kulgeet

श्रीविशालामहाकालशिप्राङ्गणे

पाणिनेर्विश्वविद्यालयो राजते ।। (ध्रुवपङ्क्तिः)

श्रीविशाला...............

वेदवेदाङ्गसाहित्यशिक्षाकला-

योगवेदान्तशास्त्रादिमीमांसया ।

कालिदासादिविद्वत्प्रभाभाषिता

सा सभा विक्रमस्य प्रवृत्ता पुनः ।।1।।

श्रीविशाला...............

धाम्नि सान्दीपनेः कृष्णभक्त्यन्विते

मुक्तये ब्रह्मनिर्वाणशीला वयम् ।

भौतिकं मङ्गलं शक्तिमाध्यात्मिकीं

नैतिकोत्कर्षरीतिं च शिक्षामहे ।।2।।

श्रीविशाला...............

विश्वबन्धुत्वभावैकलक्ष्योन्मुखो

राष्ट्रनिर्माणकार्ये च दीक्षारतः ।।

संस्कृतं नाम दैवीं गिरां संस्कृति-

मुद्यतोऽयं पुना राजितुं भूतले ।।3।।

श्रीविशालामहाकालशिप्राङ्गणे

पाणिनेर्विश्वविद्यालयो राजते ।।